Question 1 of 10
Q. ‘सुपूर्ण’ किम् अस्ति?
Explanation: क्षितिः
The correct answer was: क्षितिः
Q. ‘सुपूर्णम्’ इत्यत्र कः समासः?
Explanation: द्विगु
The correct answer was: द्विगु
Q. इय ज्ञानिनां धराऽस्ति।
Explanation: कस्याः
The correct answer was: कस्याः
Q. ‘सदैव’ इत्यत्र कः सन्धिः?
Explanation: दीर्घ
The correct answer was: दीर्घ
Q. क्षितौ राजते भारतस्वर्णभूमिः।
Explanation: कुत्र
The correct answer was: कुत्र
Q. ‘क्षितौ’ इत्यत्र का विभक्तिः?
Explanation: तृतीया
The correct answer was: तृतीया
Q. ‘भाति धरेयम्’ इत्यत्र कर्तृपदं किम्?
Explanation: प्रथम
The correct answer was: प्रथम
Q. ‘अस्ति’ इत्यत्र कः लकारः?
Explanation: लङ्
The correct answer was: लङ्
Q. शिखीनां शुकानां पिकानां धरेयम्।
Explanation: केषाम्
The correct answer was: केषाम्
Q. ‘भाति’ इत्यत्र कः लकारः?
Explanation: लट
The correct answer was: लट
Quiz Result
- Q1:
- Q2:
- Q3:
- Q4:
- Q5:
- Q6:
- Q7:
- Q8:
- Q9:
- Q10: