Question 1 of 10
Q. ‘नवीनानां’ इत्यर्थे किं पदं प्रयुक्तं?
Explanation: नूतनानां
The correct answer was: नूतनानां
Q. ‘समीपं’ इत्यस्य पर्यायपदं गद्यांशे किं प्रयुक्तं?
Explanation: निकषा
The correct answer was: निकषा
Q. ‘लब्धवान्’ इत्यस्मिन् पदे कः प्रत्ययः?
Explanation: वान्
The correct answer was: वान्
Q. पाटलिपुत्रम् कस्य कर्मभूमिः आसीत्?
Explanation: आर्यभटस्य
The correct answer was: आर्यभटस्य
Q. ‘वयसि’ अस्मिन् पदे का विभक्तिः किं वचनं च?
Explanation: सप्तमी, एकवचन
The correct answer was: सप्तमी, एकवचन
Q. पूर्वदिशायाम् उदेति सूर्यः।
Explanation: कः
The correct answer was: कः
Q. ‘तस्य’ इति सर्वनामपदं कस्मै प्रयुक्तः?
Explanation: आर्यभटस्य
The correct answer was: आर्यभटस्य
Q. कस्य सिद्धान्ताः उपेक्षिता:?
Explanation: आर्यभटः
The correct answer was: आर्यभटः
Q. ‘विरचितः’ इति क्रियापदस्य कर्तृपदं किम्?
Explanation: ग्रन्थः
The correct answer was: ग्रन्थः
Q. भारतस्य प्रथमोपग्रहस्य नाम आर्यभटः अस्ति?
Explanation: कस्य
The correct answer was: कस्य
Quiz Result
- Q1:
- Q2:
- Q3:
- Q4:
- Q5:
- Q6:
- Q7:
- Q8:
- Q9:
- Q10: